Original

जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् ।व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥ ३४ ॥

Segmented

जनस्य संनिनादम् तु श्रुत्वा दुर्योधनो ऽब्रवीत् व्येतु वो भीः अहम् कृष्णौ प्रेषयिष्यामि मृत्यवे

Analysis

Word Lemma Parse
जनस्य जन pos=n,g=m,c=6,n=s
संनिनादम् संनिनाद pos=n,g=m,c=2,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
व्येतु वी pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=6,n=p
भीः भी pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s