Original

तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ ।हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ॥ ३३ ॥

Segmented

तथा तु दृष्ट्वा योधाः ते प्रहृष्टौ कृष्ण-पाण्डवौ हतो राजा हतो राजा इति ऊचुः एवम् भय-अर्दिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रहृष्टौ प्रहृष् pos=va,g=m,c=2,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part