Original

शोकमीयुः परं चैव कुरवः सर्व एव ते ।अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥ ३२ ॥

Segmented

शोकम् ईयुः परम् च एव कुरवः सर्व एव ते अमन्यन्त च पुत्रम् ते वैश्वानर-मुखे हुतम्

Analysis

Word Lemma Parse
शोकम् शोक pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वैश्वानर वैश्वानर pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
हुतम् हु pos=va,g=m,c=2,n=s,f=part