Original

ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः ।व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥ ३० ॥

Segmented

ततः प्रहृष्टो दाशार्हः पाण्डवः च धनंजयः व्याक्रोशेताम् महा-नादम् दध्मतुः च अम्बुज-उत्तमौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
व्याक्रोशेताम् व्याक्रुश् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
दध्मतुः धम् pos=v,p=3,n=d,l=lit
pos=i
अम्बुज अम्बुज pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d