Original

अत्यन्तसुखसंवृद्धो मानितश्च महारथैः ।कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥ ३ ॥

Segmented

अत्यन्त-सुख-संवृद्धः मानितः च महा-रथैः कृती च सततम् पार्थ नित्यम् द्वेष्टि च पाण्डवान्

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p