Original

दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष ।प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ॥ २९ ॥

Segmented

दृष्ट्वा तु पार्थम् संरब्धम् वासुदेवम् च मारिष प्रहसन्न् इव पुत्रः ते योद्धु-कामः समाह्वयत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan