Original

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ ।अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥ २८ ॥

Segmented

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधन-धनंजयौ अभ्यवैक्षन्त राजानो भीम-रूपाः समन्ततः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
प्रतिसंरब्धौ प्रतिसंरभ् pos=va,g=m,c=2,n=d,f=part
दुर्योधन दुर्योधन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
अभ्यवैक्षन्त अभ्यवेक्ष् pos=v,p=3,n=p,l=lan
राजानो राजन् pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i