Original

आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना ।संरम्भमगमद्भूयः स च तस्मिन्परंतपः ॥ २७ ॥

Segmented

आवारितः तु कौन्तेयः ते पुत्रेण धन्विना संरम्भम् अगमद् भूयः स च तस्मिन् परंतपः

Analysis

Word Lemma Parse
आवारितः आवारय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
भूयः भूयस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s