Original

तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति ।कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥ २६ ॥

Segmented

तस्मिञ् जन-समुन्नादे प्रवृत्ते भैरवे सति कदर्थीकृत्य ते पुत्रः प्रत्यमित्रम् अवारयत्

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जन जन pos=n,comp=y
समुन्नादे समुन्नाद pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
भैरवे भैरव pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
कदर्थीकृत्य कदर्थीकृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रत्यमित्रम् प्रत्यमित्र pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan