Original

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते ।महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥ २५ ॥

Segmented

ततः सर्वस्य सैन्यस्य तावकस्य विशाम् पते महान् नादः हि अभूत् तत्र दृष्ट्वा राजानम् आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
तावकस्य तावक pos=a,g=n,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s