Original

तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् ।यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ॥ २४ ॥

Segmented

तद् अस्य क्षत्रियाः तत्र सर्व एव अभ्यपूजयन् यद् अर्जुन-हृषीकेशौ प्रत्युद्यातो अ विचारयन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
यद् यत् pos=i
अर्जुन अर्जुन pos=n,comp=y
हृषीकेशौ हृषीकेश pos=n,g=m,c=2,n=d
प्रत्युद्यातो प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
pos=i
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part