Original

तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ ।न चकार भयं प्राप्ते भये महति मारिष ॥ २३ ॥

Segmented

तयोः समीपम् सम्प्राप्य पुत्रः ते भरत-ऋषभ न चकार भयम् प्राप्ते भये महति मारिष

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समीपम् समीप pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
भयम् भय pos=n,g=n,c=2,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
मारिष मारिष pos=n,g=m,c=8,n=s