Original

इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् ।प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् ॥ २२ ॥

Segmented

इति एवम् वादिनौ हृष्टौ कृष्णौ श्वेतान् हय-उत्तमान् प्रेषयामासतुः संख्ये प्रेप्सन्तौ तम् नराधिपम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वादिनौ वादिन् pos=a,g=m,c=1,n=d
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
प्रेषयामासतुः प्रेषय् pos=v,p=3,n=d,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रेप्सन्तौ प्रेप्स् pos=va,g=m,c=1,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s