Original

अपि तस्या अनर्हायाः परिक्लेशस्य माधव ।कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ २१ ॥

Segmented

अपि तस्या अनर्हायाः परिक्लेशस्य माधव कृष्णायाः शक्नुयाम् गन्तुम् पदम् केश-प्रधर्षणे

Analysis

Word Lemma Parse
अपि अपि pos=i
तस्या तद् pos=n,g=f,c=6,n=s
अनर्हायाः अनर्ह pos=a,g=f,c=6,n=s
परिक्लेशस्य परिक्लेश pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
शक्नुयाम् शक् pos=v,p=1,n=s,l=vidhilin
गन्तुम् गम् pos=vi
पदम् पद pos=n,g=n,c=2,n=s
केश केश pos=n,comp=y
प्रधर्षणे प्रधर्षण pos=n,g=n,c=7,n=s