Original

येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् ।अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥ २० ॥

Segmented

येन एतत् दीर्घ-कालम् नो भुक्तम् राज्यम् अकण्टकम् अपि अस्य युधि विक्रम्य छिन्द्याम् मूर्धानम् आहवे

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=n,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
छिन्द्याम् छिद् pos=v,p=1,n=s,l=vidhilin
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s