Original

दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः ।दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥ २ ॥

Segmented

दूर-पाती महा-इष्वासः कृतास्त्रो युद्ध-दुर्मदः दृढ-अस्त्रः चित्र-योधी च धार्तराष्ट्रो महा-बलः

Analysis

Word Lemma Parse
दूर दूर pos=a,comp=y
पाती पातिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s