Original

संजय उवाच ।तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम ।सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥ १९ ॥

Segmented

संजय उवाच तम् तथा इति अब्रवीत् पार्थः कृत्य-रूपम् इदम् मम सर्वम् अन्यद् अनादृत्य गच्छ यत्र सुयोधनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृत्य कृत्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
अनादृत्य अनादृत्य pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s