Original

तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् ।यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥ १७ ॥

Segmented

तस्मात् जहि रणे पार्थ धार्तराष्ट्रम् कुल-अधमम् यथा इन्द्रेण हतः पूर्वम् जम्भो देवासुरे मृधे

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
जहि हा pos=v,p=2,n=s,l=lot
रणे रण pos=n,g=m,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
जम्भो जम्भ pos=n,g=m,c=1,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
मृधे मृध pos=n,g=m,c=7,n=s