Original

दिष्ट्यैष तव बाणानां गोचरे परिवर्तते ।प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥ १५ ॥

Segmented

दिष्ट्या एष तव बाणानाम् गोचरे परिवर्तते प्रतिघाताय कार्यस्य दिष्ट्या च यतते ऽग्रतः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
बाणानाम् बाण pos=n,g=m,c=6,n=p
गोचरे गोचर pos=n,g=m,c=7,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
प्रतिघाताय प्रतिघात pos=n,g=m,c=4,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
यतते यत् pos=v,p=3,n=s,l=lat
ऽग्रतः अग्रतस् pos=i