Original

तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् ।आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥ १३ ॥

Segmented

तम् अनार्यम् सदा क्षुद्रम् पुरुषम् काम-चारिणम् आर्याम् युद्धे मतिम् कृत्वा जहि पार्थ अविचारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनार्यम् अनार्य pos=a,g=m,c=2,n=s
सदा सदा pos=i
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
जहि हा pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s