Original

एष ह्यनर्थे सततं पराक्रान्तस्तवानघ ।निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥ ११ ॥

Segmented

एष हि अनर्थे सततम् पराक्रान्तः ते अनघ निकृत्या धर्मराजम् च द्यूते वञ्चितवान् अयम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
अनर्थे अनर्थ pos=n,g=m,c=7,n=s
सततम् सततम् pos=i
पराक्रान्तः पराक्रम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
वञ्चितवान् वञ्चय् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s