Original

स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् ।जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ॥ १० ॥

Segmented

स दिष्ट्या समनुप्राप्तः ते पार्थ रथ-अन्तिकम् जहि एनम् वै महा-बाहो यथा वृत्रम् पुरंदरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
समनुप्राप्तः समनुप्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
वै वै pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s