Original

विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव ।व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥ ९ ॥

Segmented

विमुक्तौ ज्वलन-स्पर्शतः मकर-आस्यात् झषौ इव व्यक्षोभयेताम् सेनाम् तौ समुद्रम् मकरौ इव

Analysis

Word Lemma Parse
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
ज्वलन ज्वलन pos=n,comp=y
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
मकर मकर pos=n,comp=y
आस्यात् आस्य pos=n,g=n,c=5,n=s
झषौ झष pos=n,g=m,c=1,n=d
इव इव pos=i
व्यक्षोभयेताम् विक्षोभय् pos=v,p=3,n=d,l=lan
सेनाम् सेना pos=n,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
मकरौ मकर pos=n,g=m,c=1,n=d
इव इव pos=i