Original

तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ ।ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥ ५ ॥

Segmented

तौ अतीत्य रथ-अनीकम् विमुक्तौ पुरुष-ऋषभौ ददृशाते यथा राहोः आस्यात् मुक्तौ प्रभाकरौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अतीत्य अती pos=vi
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
ददृशाते दृश् pos=v,p=3,n=d,l=lit
यथा यथा pos=i
राहोः राहु pos=n,g=m,c=6,n=s
आस्यात् आस्य pos=n,g=n,c=5,n=s
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
प्रभाकरौ प्रभाकर pos=n,g=m,c=1,n=d