Original

दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् ।अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥ ४२ ॥

Segmented

दृष्ट्वा दुर्योधनम् कृष्णः तु अतिक्रान्तम् सह अनुगम् अब्रवीद् अर्जुनम् राजन् प्राप्त-कालम् इदम् वचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
अतिक्रान्तम् अतिक्रम् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
अनुगम् अनुग pos=a,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s