Original

ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः ।ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ॥ ४१ ॥

Segmented

ये च ते सिन्धुराजस्य गोप्तारः पावक-उपमाः ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रम् ते अभिभो

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
गोप्तारः गोप्तृ pos=a,g=m,c=1,n=p
पावक पावक pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रहृष्यन्त प्रहृष् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिभो अभिभु pos=a,g=m,c=8,n=s