Original

सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः ।दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥ ४० ॥

Segmented

सिंहनाद-रवाः च आसन् शङ्ख-दुन्दुभि-मिश्रिताः दृष्ट्वा दुर्योधनम् तत्र कृष्णयोः प्रमुखे स्थितम्

Analysis

Word Lemma Parse
सिंहनाद सिंहनाद pos=n,comp=y
रवाः रव pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
मिश्रिताः मिश्रय् pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
कृष्णयोः कृष्ण pos=n,g=m,c=7,n=d
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part