Original

असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः ।नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥ ४ ॥

Segmented

असन्तः तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः नरकम् भज् ते प्रत्यपद्यन्त किल्बिषम्

Analysis

Word Lemma Parse
असन्तः असत् pos=a,g=m,c=1,n=p
तु तु pos=i
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
वेदेभ्य वेद pos=n,g=m,c=5,n=p
इव इव pos=i
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
नरकम् नरक pos=n,g=n,c=2,n=s
भज् भज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s