Original

कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः ।अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ ३८ ॥

Segmented

कृष्ण-पार्थौ महा-इष्वासौ व्यतिक्रम्य अथ ते सुतः अग्रतः पुण्डरीकाक्षम् प्रतीयाय नराधिप

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
व्यतिक्रम्य व्यतिक्रम् pos=vi
अथ अथ pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
अग्रतः अग्रतस् pos=i
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
प्रतीयाय प्रती pos=v,p=3,n=s,l=lit
नराधिप नराधिप pos=n,g=m,c=8,n=s