Original

तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ ।सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥ ३६ ॥

Segmented

तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेश-धनंजयौ सिन्धुराजस्य रक्षा-अर्थम् पराक्रान्तः सुतः ते

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
व्यतिक्रान्तौ व्यतिक्रम् pos=va,g=m,c=2,n=d,f=part
हृषीकेश हृषीकेश pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पराक्रान्तः पराक्रम् pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s