Original

तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके ।सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ॥ ३५ ॥

Segmented

तौ तु सैन्धवम् आलोक्य वर्तमानम् इव अन्तिके सहसा पेततुः क्रुद्धौ क्षिप्रम् श्येनौ इव आमिषे

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
सहसा सहसा pos=i
पेततुः पत् pos=v,p=3,n=d,l=lit
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
क्षिप्रम् क्षिप्रम् pos=i
श्येनौ श्येन pos=n,g=m,c=1,n=d
इव इव pos=i
आमिषे आमिष pos=n,g=n,c=7,n=s