Original

शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः ।तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ॥ ३३ ॥

Segmented

शौरेः अभीशु-हस्तस्य पार्थस्य च धनुष्मतः तयोः आसीत् प्रतिभ्राजः सूर्य-पावकयोः इव

Analysis

Word Lemma Parse
शौरेः शौरि pos=n,g=m,c=6,n=s
अभीशु अभीशु pos=n,comp=y
हस्तस्य हस्त pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
धनुष्मतः धनुष्मत् pos=a,g=m,c=6,n=s
तयोः तद् pos=n,g=m,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रतिभ्राजः प्रतिभ्राज pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
पावकयोः पावक pos=n,g=m,c=6,n=d
इव इव pos=i