Original

लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ ।सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥ ३२ ॥

Segmented

लोहित-अक्षौ महा-बाहू संयत्तौ कृष्ण-पाण्डवौ सिन्धुराजम् अभिप्रेक्ष्य हृष्टौ व्यनदताम् मुहुः

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षौ अक्ष pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
संयत्तौ संयत् pos=va,g=m,c=1,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
व्यनदताम् विनद् pos=v,p=3,n=d,l=lan
मुहुः मुहुर् pos=i