Original

यथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।तव योधा महाराज हतमेव जयद्रथम् ॥ ३१ ॥

Segmented

यथा हि मुख-वर्णः ऽयम् अनयोः इति मेनिरे तव योधा महा-राज हतम् एव जयद्रथम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
तव त्वद् pos=n,g=,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s