Original

जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया ।रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ ३० ॥

Segmented

जयद्रथम् समीप-स्थम् अवेक्षन्तौ जिघांसया रुरुम् निपाने लिप्सन्तौ व्याघ्र-वत् तौ अतिष्ठताम्

Analysis

Word Lemma Parse
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अवेक्षन्तौ अवेक्ष् pos=va,g=m,c=2,n=d,f=part
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
रुरुम् रुरु pos=n,g=m,c=2,n=s
निपाने निपान pos=n,g=n,c=7,n=s
लिप्सन्तौ लिप्स् pos=va,g=m,c=1,n=d,f=part
व्याघ्र व्याघ्र pos=n,comp=y
वत् वत् pos=i
तौ तद् pos=n,g=m,c=1,n=d
अतिष्ठताम् स्था pos=v,p=3,n=d,l=lan