Original

ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः ।तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥ ३ ॥

Segmented

ये गताः पाण्डवम् युद्धे क्रोध-अमर्ष-समन्विताः ते अद्य अपि न निवर्तन्ते सिन्धवः सागराद् इव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
सिन्धवः सिन्धु pos=n,g=m,c=1,n=p
सागराद् सागर pos=n,g=m,c=5,n=s
इव इव pos=i