Original

इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ ।सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ॥ २९ ॥

Segmented

इति कृष्णौ महा-इष्वासौ यशसा लोक-विश्रुतौ सर्व-भूतानि अमन्यन्त द्रोण-अस्त्र-बल-विस्मयात्

Analysis

Word Lemma Parse
इति इति pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=2,n=d
यशसा यशस् pos=n,g=n,c=3,n=s
लोक लोक pos=n,comp=y
विश्रुतौ विश्रु pos=va,g=m,c=2,n=d,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
द्रोण द्रोण pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
बल बल pos=n,comp=y
विस्मयात् विस्मय pos=n,g=m,c=5,n=s