Original

ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः ।द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥ २७ ॥

Segmented

ज्या-घोष-तल-निर्ह्रादात् गदा-निस्त्रिंश-विद्युत् द्रोण-अस्त्र-मेघात् निर्मुक्तौ सूर्य-इन्दु तिमिराद् इव

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
घोष घोष pos=n,comp=y
तल तल pos=n,comp=y
निर्ह्रादात् निर्ह्राद pos=n,g=m,c=5,n=s
गदा गदा pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
विद्युत् विद्युत् pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
मेघात् मेघ pos=n,g=m,c=5,n=s
निर्मुक्तौ निर्मुच् pos=va,g=m,c=1,n=d,f=part
सूर्य सूर्य pos=n,comp=y
इन्दु इन्दु pos=n,g=m,c=1,n=d
तिमिराद् तिमिर pos=n,g=n,c=5,n=s
इव इव pos=i