Original

द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात् ।अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥ २६ ॥

Segmented

द्रोण-ग्राह-ह्रदात् मुक्तौ शक्ति-आशीविष-संकटात् अयः-शर-उग्र-मकरात् क्षत्रिय-प्रवर-अम्भस्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
ह्रदात् ह्रद pos=n,g=m,c=5,n=s
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
शक्ति शक्ति pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
संकटात् संकट pos=a,g=m,c=5,n=s
अयः अयस् pos=n,comp=y
शर शर pos=n,comp=y
उग्र उग्र pos=a,comp=y
मकरात् मकर pos=n,g=m,c=5,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
अम्भस् अम्भस् pos=n,g=m,c=5,n=s