Original

उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः ।शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥ २५ ॥

Segmented

उद्भिद्-रुधिरौ कृष्णौ भारद्वाजस्य सायकैः शितैः चितौ व्यरोचेताम् कर्णिकारैः इव अचलौ

Analysis

Word Lemma Parse
उद्भिद् उद्भिद् pos=va,comp=y,f=part
रुधिरौ रुधिर pos=n,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
चितौ चि pos=va,g=m,c=1,n=d,f=part
व्यरोचेताम् विरुच् pos=v,p=3,n=d,l=lan
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
इव इव pos=i
अचलौ अचल pos=n,g=m,c=1,n=d