Original

शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् ।रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥ २४ ॥

Segmented

शस्त्र-ओघात् महतः मुक्तौ द्रोण-हार्दिक्य-रक्षितान् रुच् अदृश्येताम् इन्द्र-अग्न्योः सदृशौ रणे

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
ओघात् ओघ pos=n,g=m,c=5,n=s
महतः महत् pos=a,g=m,c=5,n=s
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
द्रोण द्रोण pos=n,comp=y
हार्दिक्य हार्दिक्य pos=n,comp=y
रक्षितान् रक्ष् pos=va,g=m,c=2,n=p,f=part
रुच् रुच् pos=va,g=m,c=1,n=d,f=part
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
इन्द्र इन्द्र pos=n,comp=y
अग्न्योः अग्नि pos=n,g=m,c=6,n=d
सदृशौ सदृश pos=a,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s