Original

तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ ।अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥ २३ ॥

Segmented

तौ मुक्तौ सागर-प्रख्या द्रोण-अनीकात् अरिंदमौ अदृश्येताम् मुदा युक्तौ समुत्तीर्य अर्णवम् यथा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
सागर सागर pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=5,n=s
द्रोण द्रोण pos=n,comp=y
अनीकात् अनीक pos=n,g=n,c=5,n=s
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
समुत्तीर्य समुत्तृ pos=vi
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
यथा यथा pos=i