Original

द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् ।अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥ २२ ॥

Segmented

द्रोणाद् आशीविष-आकारतः ज्वलितात् इव पावकात् अन्येभ्यः पार्थिवेभ्यः च भास्वत् इव भास्करौ

Analysis

Word Lemma Parse
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
आशीविष आशीविष pos=n,comp=y
आकारतः आकार pos=n,g=m,c=5,n=s
ज्वलितात् ज्वल् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i
पावकात् पावक pos=n,g=m,c=5,n=s
अन्येभ्यः अन्य pos=n,g=m,c=5,n=p
पार्थिवेभ्यः पार्थिव pos=n,g=m,c=5,n=p
pos=i
भास्वत् भास्वत् pos=a,g=m,c=1,n=d
इव इव pos=i
भास्करौ भास्कर pos=n,g=m,c=1,n=d