Original

तथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ॥ २१ ॥

Segmented

तथा हि मुख-वर्णः ऽयम् अनयोः इति मेनिरे तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
मुख मुख pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
तावका तावक pos=a,g=m,c=1,n=p
दृश्य दृश् pos=vi
मुक्तौ मुच् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
विक्रोशन्ति विक्रुश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सर्वतः सर्वतस् pos=i