Original

व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् ।अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ॥ २० ॥

Segmented

व्याघ्र-सिंह-गज-आकीर्णान् अतिक्रम्य इव पर्वतान् अदृश्येताम् महा-बाहू यथा मृत्यु-जरा-अतिगौ

Analysis

Word Lemma Parse
व्याघ्र व्याघ्र pos=n,comp=y
सिंह सिंह pos=n,comp=y
गज गज pos=n,comp=y
आकीर्णान् आकृ pos=va,g=m,c=2,n=p,f=part
अतिक्रम्य अतिक्रम् pos=vi
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
यथा यथा pos=i
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
अतिगौ अतिग pos=a,g=m,c=1,n=d