Original

अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ ।पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ॥ १९ ॥

Segmented

अतीत्य मरु-धन्व इव प्रयान्तौ तृषितौ पीत्वा वारि समाश्वस्तौ तथा एव आस्ताम् अरिंदमौ

Analysis

Word Lemma Parse
अतीत्य अती pos=vi
मरु मरु pos=n,comp=y
धन्व धन्वन् pos=n,g=n,c=2,n=s
इव इव pos=i
प्रयान्तौ तृषित pos=a,g=m,c=1,n=d
तृषितौ गज pos=n,g=m,c=1,n=d
पीत्वा पा pos=vi
वारि वारि pos=n,g=n,c=2,n=s
समाश्वस्तौ समाश्वस् pos=va,g=m,c=1,n=d,f=part
तथा तथा pos=i
एव एव pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d