Original

इति कृष्णौ महाबाहू मिथः कथयतां तदा ।सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ॥ १८ ॥

Segmented

इति कृष्णौ महा-बाहू मिथः कथयताम् तदा सिन्धुराजम् अवेक्षन्तौ तत् पुत्राः ते शुश्रुवुः

Analysis

Word Lemma Parse
इति इति pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
मिथः मिथस् pos=i
कथयताम् कथय् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
अवेक्षन्तौ अवेक्ष् pos=va,g=m,c=1,n=d,f=part
तत् तद् pos=n,g=n,c=2,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit