Original

यद्यस्य समरे गोप्ता शक्रो देवगणैः सह ।तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ॥ १७ ॥

Segmented

यदि अस्य समरे गोप्ता शक्रो देव-गणैः सह तथा अपि एनम् हनिष्याव इति कृष्णौ अभाषताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सह सह pos=i
तथा तथा pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्याव हन् pos=v,p=1,n=d,l=lrt
इति इति pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
अभाषताम् भाष् pos=v,p=3,n=d,l=lan