Original

मिथश्च समभाषेतामभीतौ भयवर्धनौ ।जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ ॥ १५ ॥

Segmented

मिथस् च समभाषेताम् अभीतौ भय-वर्धना जयद्रथ-वधे वाचः ताः ताः कृष्ण-धनंजयौ

Analysis

Word Lemma Parse
मिथस् मिथस् pos=i
pos=i
समभाषेताम् सम्भाष् pos=v,p=3,n=d,l=lan
अभीतौ अभीत pos=a,g=m,c=1,n=d
भय भय pos=n,comp=y
वर्धना वर्धन pos=a,g=m,c=1,n=d
जयद्रथ जयद्रथ pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
वाचः वाच् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d