Original

तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ ।द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥ १३ ॥

Segmented

ताम् आशाम् विफलाम् कृत्वा निस्तीर्णौ तौ परंतपौ द्रोण-अनीकम् महा-राज भोज-अनीकम् च दुस्तरम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
विफलाम् विफल pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
निस्तीर्णौ निस्तृ pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
परंतपौ परंतप pos=a,g=m,c=1,n=d
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s